Declension table of ?sarvatokṣiśiromukha

Deva

MasculineSingularDualPlural
Nominativesarvatokṣiśiromukhaḥ sarvatokṣiśiromukhau sarvatokṣiśiromukhāḥ
Vocativesarvatokṣiśiromukha sarvatokṣiśiromukhau sarvatokṣiśiromukhāḥ
Accusativesarvatokṣiśiromukham sarvatokṣiśiromukhau sarvatokṣiśiromukhān
Instrumentalsarvatokṣiśiromukheṇa sarvatokṣiśiromukhābhyām sarvatokṣiśiromukhaiḥ sarvatokṣiśiromukhebhiḥ
Dativesarvatokṣiśiromukhāya sarvatokṣiśiromukhābhyām sarvatokṣiśiromukhebhyaḥ
Ablativesarvatokṣiśiromukhāt sarvatokṣiśiromukhābhyām sarvatokṣiśiromukhebhyaḥ
Genitivesarvatokṣiśiromukhasya sarvatokṣiśiromukhayoḥ sarvatokṣiśiromukhāṇām
Locativesarvatokṣiśiromukhe sarvatokṣiśiromukhayoḥ sarvatokṣiśiromukheṣu

Compound sarvatokṣiśiromukha -

Adverb -sarvatokṣiśiromukham -sarvatokṣiśiromukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria