Declension table of ?sarvatogāminī

Deva

FeminineSingularDualPlural
Nominativesarvatogāminī sarvatogāminyau sarvatogāminyaḥ
Vocativesarvatogāmini sarvatogāminyau sarvatogāminyaḥ
Accusativesarvatogāminīm sarvatogāminyau sarvatogāminīḥ
Instrumentalsarvatogāminyā sarvatogāminībhyām sarvatogāminībhiḥ
Dativesarvatogāminyai sarvatogāminībhyām sarvatogāminībhyaḥ
Ablativesarvatogāminyāḥ sarvatogāminībhyām sarvatogāminībhyaḥ
Genitivesarvatogāminyāḥ sarvatogāminyoḥ sarvatogāminīnām
Locativesarvatogāminyām sarvatogāminyoḥ sarvatogāminīṣu

Compound sarvatogāmini - sarvatogāminī -

Adverb -sarvatogāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria