Declension table of ?sarvatodikkā

Deva

FeminineSingularDualPlural
Nominativesarvatodikkā sarvatodikke sarvatodikkāḥ
Vocativesarvatodikke sarvatodikke sarvatodikkāḥ
Accusativesarvatodikkām sarvatodikke sarvatodikkāḥ
Instrumentalsarvatodikkayā sarvatodikkābhyām sarvatodikkābhiḥ
Dativesarvatodikkāyai sarvatodikkābhyām sarvatodikkābhyaḥ
Ablativesarvatodikkāyāḥ sarvatodikkābhyām sarvatodikkābhyaḥ
Genitivesarvatodikkāyāḥ sarvatodikkayoḥ sarvatodikkānām
Locativesarvatodikkāyām sarvatodikkayoḥ sarvatodikkāsu

Adverb -sarvatodikkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria