Declension table of ?sarvatodhura

Deva

NeuterSingularDualPlural
Nominativesarvatodhuram sarvatodhure sarvatodhurāṇi
Vocativesarvatodhura sarvatodhure sarvatodhurāṇi
Accusativesarvatodhuram sarvatodhure sarvatodhurāṇi
Instrumentalsarvatodhureṇa sarvatodhurābhyām sarvatodhuraiḥ
Dativesarvatodhurāya sarvatodhurābhyām sarvatodhurebhyaḥ
Ablativesarvatodhurāt sarvatodhurābhyām sarvatodhurebhyaḥ
Genitivesarvatodhurasya sarvatodhurayoḥ sarvatodhurāṇām
Locativesarvatodhure sarvatodhurayoḥ sarvatodhureṣu

Compound sarvatodhura -

Adverb -sarvatodhuram -sarvatodhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria