Declension table of ?sarvatodhāra

Deva

NeuterSingularDualPlural
Nominativesarvatodhāram sarvatodhāre sarvatodhārāṇi
Vocativesarvatodhāra sarvatodhāre sarvatodhārāṇi
Accusativesarvatodhāram sarvatodhāre sarvatodhārāṇi
Instrumentalsarvatodhāreṇa sarvatodhārābhyām sarvatodhāraiḥ
Dativesarvatodhārāya sarvatodhārābhyām sarvatodhārebhyaḥ
Ablativesarvatodhārāt sarvatodhārābhyām sarvatodhārebhyaḥ
Genitivesarvatodhārasya sarvatodhārayoḥ sarvatodhārāṇām
Locativesarvatodhāre sarvatodhārayoḥ sarvatodhāreṣu

Compound sarvatodhāra -

Adverb -sarvatodhāram -sarvatodhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria