Declension table of ?sarvatodhāra

Deva

MasculineSingularDualPlural
Nominativesarvatodhāraḥ sarvatodhārau sarvatodhārāḥ
Vocativesarvatodhāra sarvatodhārau sarvatodhārāḥ
Accusativesarvatodhāram sarvatodhārau sarvatodhārān
Instrumentalsarvatodhāreṇa sarvatodhārābhyām sarvatodhāraiḥ sarvatodhārebhiḥ
Dativesarvatodhārāya sarvatodhārābhyām sarvatodhārebhyaḥ
Ablativesarvatodhārāt sarvatodhārābhyām sarvatodhārebhyaḥ
Genitivesarvatodhārasya sarvatodhārayoḥ sarvatodhārāṇām
Locativesarvatodhāre sarvatodhārayoḥ sarvatodhāreṣu

Compound sarvatodhāra -

Adverb -sarvatodhāram -sarvatodhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria