Declension table of ?sarvatobhadrikā

Deva

FeminineSingularDualPlural
Nominativesarvatobhadrikā sarvatobhadrike sarvatobhadrikāḥ
Vocativesarvatobhadrike sarvatobhadrike sarvatobhadrikāḥ
Accusativesarvatobhadrikām sarvatobhadrike sarvatobhadrikāḥ
Instrumentalsarvatobhadrikayā sarvatobhadrikābhyām sarvatobhadrikābhiḥ
Dativesarvatobhadrikāyai sarvatobhadrikābhyām sarvatobhadrikābhyaḥ
Ablativesarvatobhadrikāyāḥ sarvatobhadrikābhyām sarvatobhadrikābhyaḥ
Genitivesarvatobhadrikāyāḥ sarvatobhadrikayoḥ sarvatobhadrikāṇām
Locativesarvatobhadrikāyām sarvatobhadrikayoḥ sarvatobhadrikāsu

Adverb -sarvatobhadrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria