Declension table of ?sarvatobhadraprayoga

Deva

MasculineSingularDualPlural
Nominativesarvatobhadraprayogaḥ sarvatobhadraprayogau sarvatobhadraprayogāḥ
Vocativesarvatobhadraprayoga sarvatobhadraprayogau sarvatobhadraprayogāḥ
Accusativesarvatobhadraprayogam sarvatobhadraprayogau sarvatobhadraprayogān
Instrumentalsarvatobhadraprayogeṇa sarvatobhadraprayogābhyām sarvatobhadraprayogaiḥ sarvatobhadraprayogebhiḥ
Dativesarvatobhadraprayogāya sarvatobhadraprayogābhyām sarvatobhadraprayogebhyaḥ
Ablativesarvatobhadraprayogāt sarvatobhadraprayogābhyām sarvatobhadraprayogebhyaḥ
Genitivesarvatobhadraprayogasya sarvatobhadraprayogayoḥ sarvatobhadraprayogāṇām
Locativesarvatobhadraprayoge sarvatobhadraprayogayoḥ sarvatobhadraprayogeṣu

Compound sarvatobhadraprayoga -

Adverb -sarvatobhadraprayogam -sarvatobhadraprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria