Declension table of ?sarvatobhadraphalavicāra

Deva

MasculineSingularDualPlural
Nominativesarvatobhadraphalavicāraḥ sarvatobhadraphalavicārau sarvatobhadraphalavicārāḥ
Vocativesarvatobhadraphalavicāra sarvatobhadraphalavicārau sarvatobhadraphalavicārāḥ
Accusativesarvatobhadraphalavicāram sarvatobhadraphalavicārau sarvatobhadraphalavicārān
Instrumentalsarvatobhadraphalavicāreṇa sarvatobhadraphalavicārābhyām sarvatobhadraphalavicāraiḥ sarvatobhadraphalavicārebhiḥ
Dativesarvatobhadraphalavicārāya sarvatobhadraphalavicārābhyām sarvatobhadraphalavicārebhyaḥ
Ablativesarvatobhadraphalavicārāt sarvatobhadraphalavicārābhyām sarvatobhadraphalavicārebhyaḥ
Genitivesarvatobhadraphalavicārasya sarvatobhadraphalavicārayoḥ sarvatobhadraphalavicārāṇām
Locativesarvatobhadraphalavicāre sarvatobhadraphalavicārayoḥ sarvatobhadraphalavicāreṣu

Compound sarvatobhadraphalavicāra -

Adverb -sarvatobhadraphalavicāram -sarvatobhadraphalavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria