Declension table of ?sarvatobhadramaṇḍalādikārikā

Deva

FeminineSingularDualPlural
Nominativesarvatobhadramaṇḍalādikārikā sarvatobhadramaṇḍalādikārike sarvatobhadramaṇḍalādikārikāḥ
Vocativesarvatobhadramaṇḍalādikārike sarvatobhadramaṇḍalādikārike sarvatobhadramaṇḍalādikārikāḥ
Accusativesarvatobhadramaṇḍalādikārikām sarvatobhadramaṇḍalādikārike sarvatobhadramaṇḍalādikārikāḥ
Instrumentalsarvatobhadramaṇḍalādikārikayā sarvatobhadramaṇḍalādikārikābhyām sarvatobhadramaṇḍalādikārikābhiḥ
Dativesarvatobhadramaṇḍalādikārikāyai sarvatobhadramaṇḍalādikārikābhyām sarvatobhadramaṇḍalādikārikābhyaḥ
Ablativesarvatobhadramaṇḍalādikārikāyāḥ sarvatobhadramaṇḍalādikārikābhyām sarvatobhadramaṇḍalādikārikābhyaḥ
Genitivesarvatobhadramaṇḍalādikārikāyāḥ sarvatobhadramaṇḍalādikārikayoḥ sarvatobhadramaṇḍalādikārikāṇām
Locativesarvatobhadramaṇḍalādikārikāyām sarvatobhadramaṇḍalādikārikayoḥ sarvatobhadramaṇḍalādikārikāsu

Adverb -sarvatobhadramaṇḍalādikārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria