Declension table of ?sarvatobhadramaṇḍala

Deva

NeuterSingularDualPlural
Nominativesarvatobhadramaṇḍalam sarvatobhadramaṇḍale sarvatobhadramaṇḍalāni
Vocativesarvatobhadramaṇḍala sarvatobhadramaṇḍale sarvatobhadramaṇḍalāni
Accusativesarvatobhadramaṇḍalam sarvatobhadramaṇḍale sarvatobhadramaṇḍalāni
Instrumentalsarvatobhadramaṇḍalena sarvatobhadramaṇḍalābhyām sarvatobhadramaṇḍalaiḥ
Dativesarvatobhadramaṇḍalāya sarvatobhadramaṇḍalābhyām sarvatobhadramaṇḍalebhyaḥ
Ablativesarvatobhadramaṇḍalāt sarvatobhadramaṇḍalābhyām sarvatobhadramaṇḍalebhyaḥ
Genitivesarvatobhadramaṇḍalasya sarvatobhadramaṇḍalayoḥ sarvatobhadramaṇḍalānām
Locativesarvatobhadramaṇḍale sarvatobhadramaṇḍalayoḥ sarvatobhadramaṇḍaleṣu

Compound sarvatobhadramaṇḍala -

Adverb -sarvatobhadramaṇḍalam -sarvatobhadramaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria