Declension table of ?sarvatobhadralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesarvatobhadralakṣaṇam sarvatobhadralakṣaṇe sarvatobhadralakṣaṇāni
Vocativesarvatobhadralakṣaṇa sarvatobhadralakṣaṇe sarvatobhadralakṣaṇāni
Accusativesarvatobhadralakṣaṇam sarvatobhadralakṣaṇe sarvatobhadralakṣaṇāni
Instrumentalsarvatobhadralakṣaṇena sarvatobhadralakṣaṇābhyām sarvatobhadralakṣaṇaiḥ
Dativesarvatobhadralakṣaṇāya sarvatobhadralakṣaṇābhyām sarvatobhadralakṣaṇebhyaḥ
Ablativesarvatobhadralakṣaṇāt sarvatobhadralakṣaṇābhyām sarvatobhadralakṣaṇebhyaḥ
Genitivesarvatobhadralakṣaṇasya sarvatobhadralakṣaṇayoḥ sarvatobhadralakṣaṇānām
Locativesarvatobhadralakṣaṇe sarvatobhadralakṣaṇayoḥ sarvatobhadralakṣaṇeṣu

Compound sarvatobhadralakṣaṇa -

Adverb -sarvatobhadralakṣaṇam -sarvatobhadralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria