Declension table of ?sarvatobhadradevatāsthāpanaprayoga

Deva

MasculineSingularDualPlural
Nominativesarvatobhadradevatāsthāpanaprayogaḥ sarvatobhadradevatāsthāpanaprayogau sarvatobhadradevatāsthāpanaprayogāḥ
Vocativesarvatobhadradevatāsthāpanaprayoga sarvatobhadradevatāsthāpanaprayogau sarvatobhadradevatāsthāpanaprayogāḥ
Accusativesarvatobhadradevatāsthāpanaprayogam sarvatobhadradevatāsthāpanaprayogau sarvatobhadradevatāsthāpanaprayogān
Instrumentalsarvatobhadradevatāsthāpanaprayogeṇa sarvatobhadradevatāsthāpanaprayogābhyām sarvatobhadradevatāsthāpanaprayogaiḥ sarvatobhadradevatāsthāpanaprayogebhiḥ
Dativesarvatobhadradevatāsthāpanaprayogāya sarvatobhadradevatāsthāpanaprayogābhyām sarvatobhadradevatāsthāpanaprayogebhyaḥ
Ablativesarvatobhadradevatāsthāpanaprayogāt sarvatobhadradevatāsthāpanaprayogābhyām sarvatobhadradevatāsthāpanaprayogebhyaḥ
Genitivesarvatobhadradevatāsthāpanaprayogasya sarvatobhadradevatāsthāpanaprayogayoḥ sarvatobhadradevatāsthāpanaprayogāṇām
Locativesarvatobhadradevatāsthāpanaprayoge sarvatobhadradevatāsthāpanaprayogayoḥ sarvatobhadradevatāsthāpanaprayogeṣu

Compound sarvatobhadradevatāsthāpanaprayoga -

Adverb -sarvatobhadradevatāsthāpanaprayogam -sarvatobhadradevatāsthāpanaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria