Declension table of ?sarvatobhadracakravyākhyāna

Deva

NeuterSingularDualPlural
Nominativesarvatobhadracakravyākhyānam sarvatobhadracakravyākhyāne sarvatobhadracakravyākhyānāni
Vocativesarvatobhadracakravyākhyāna sarvatobhadracakravyākhyāne sarvatobhadracakravyākhyānāni
Accusativesarvatobhadracakravyākhyānam sarvatobhadracakravyākhyāne sarvatobhadracakravyākhyānāni
Instrumentalsarvatobhadracakravyākhyānena sarvatobhadracakravyākhyānābhyām sarvatobhadracakravyākhyānaiḥ
Dativesarvatobhadracakravyākhyānāya sarvatobhadracakravyākhyānābhyām sarvatobhadracakravyākhyānebhyaḥ
Ablativesarvatobhadracakravyākhyānāt sarvatobhadracakravyākhyānābhyām sarvatobhadracakravyākhyānebhyaḥ
Genitivesarvatobhadracakravyākhyānasya sarvatobhadracakravyākhyānayoḥ sarvatobhadracakravyākhyānānām
Locativesarvatobhadracakravyākhyāne sarvatobhadracakravyākhyānayoḥ sarvatobhadracakravyākhyāneṣu

Compound sarvatobhadracakravyākhyāna -

Adverb -sarvatobhadracakravyākhyānam -sarvatobhadracakravyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria