Declension table of ?sarvatobhadracakra

Deva

NeuterSingularDualPlural
Nominativesarvatobhadracakram sarvatobhadracakre sarvatobhadracakrāṇi
Vocativesarvatobhadracakra sarvatobhadracakre sarvatobhadracakrāṇi
Accusativesarvatobhadracakram sarvatobhadracakre sarvatobhadracakrāṇi
Instrumentalsarvatobhadracakreṇa sarvatobhadracakrābhyām sarvatobhadracakraiḥ
Dativesarvatobhadracakrāya sarvatobhadracakrābhyām sarvatobhadracakrebhyaḥ
Ablativesarvatobhadracakrāt sarvatobhadracakrābhyām sarvatobhadracakrebhyaḥ
Genitivesarvatobhadracakrasya sarvatobhadracakrayoḥ sarvatobhadracakrāṇām
Locativesarvatobhadracakre sarvatobhadracakrayoḥ sarvatobhadracakreṣu

Compound sarvatobhadracakra -

Adverb -sarvatobhadracakram -sarvatobhadracakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria