Declension table of sarvatobhadra

Deva

NeuterSingularDualPlural
Nominativesarvatobhadram sarvatobhadre sarvatobhadrāṇi
Vocativesarvatobhadra sarvatobhadre sarvatobhadrāṇi
Accusativesarvatobhadram sarvatobhadre sarvatobhadrāṇi
Instrumentalsarvatobhadreṇa sarvatobhadrābhyām sarvatobhadraiḥ
Dativesarvatobhadrāya sarvatobhadrābhyām sarvatobhadrebhyaḥ
Ablativesarvatobhadrāt sarvatobhadrābhyām sarvatobhadrebhyaḥ
Genitivesarvatobhadrasya sarvatobhadrayoḥ sarvatobhadrāṇām
Locativesarvatobhadre sarvatobhadrayoḥ sarvatobhadreṣu

Compound sarvatobhadra -

Adverb -sarvatobhadram -sarvatobhadrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria