Declension table of ?sarvatobhāva

Deva

MasculineSingularDualPlural
Nominativesarvatobhāvaḥ sarvatobhāvau sarvatobhāvāḥ
Vocativesarvatobhāva sarvatobhāvau sarvatobhāvāḥ
Accusativesarvatobhāvam sarvatobhāvau sarvatobhāvān
Instrumentalsarvatobhāvena sarvatobhāvābhyām sarvatobhāvaiḥ sarvatobhāvebhiḥ
Dativesarvatobhāvāya sarvatobhāvābhyām sarvatobhāvebhyaḥ
Ablativesarvatobhāvāt sarvatobhāvābhyām sarvatobhāvebhyaḥ
Genitivesarvatobhāvasya sarvatobhāvayoḥ sarvatobhāvānām
Locativesarvatobhāve sarvatobhāvayoḥ sarvatobhāveṣu

Compound sarvatobhāva -

Adverb -sarvatobhāvam -sarvatobhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria