Declension table of ?sarvatīrthamaya

Deva

MasculineSingularDualPlural
Nominativesarvatīrthamayaḥ sarvatīrthamayau sarvatīrthamayāḥ
Vocativesarvatīrthamaya sarvatīrthamayau sarvatīrthamayāḥ
Accusativesarvatīrthamayam sarvatīrthamayau sarvatīrthamayān
Instrumentalsarvatīrthamayena sarvatīrthamayābhyām sarvatīrthamayaiḥ sarvatīrthamayebhiḥ
Dativesarvatīrthamayāya sarvatīrthamayābhyām sarvatīrthamayebhyaḥ
Ablativesarvatīrthamayāt sarvatīrthamayābhyām sarvatīrthamayebhyaḥ
Genitivesarvatīrthamayasya sarvatīrthamayayoḥ sarvatīrthamayānām
Locativesarvatīrthamaye sarvatīrthamayayoḥ sarvatīrthamayeṣu

Compound sarvatīrthamaya -

Adverb -sarvatīrthamayam -sarvatīrthamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria