Declension table of ?sarvatīrthātmakā

Deva

FeminineSingularDualPlural
Nominativesarvatīrthātmakā sarvatīrthātmake sarvatīrthātmakāḥ
Vocativesarvatīrthātmake sarvatīrthātmake sarvatīrthātmakāḥ
Accusativesarvatīrthātmakām sarvatīrthātmake sarvatīrthātmakāḥ
Instrumentalsarvatīrthātmakayā sarvatīrthātmakābhyām sarvatīrthātmakābhiḥ
Dativesarvatīrthātmakāyai sarvatīrthātmakābhyām sarvatīrthātmakābhyaḥ
Ablativesarvatīrthātmakāyāḥ sarvatīrthātmakābhyām sarvatīrthātmakābhyaḥ
Genitivesarvatīrthātmakāyāḥ sarvatīrthātmakayoḥ sarvatīrthātmakānām
Locativesarvatīrthātmakāyām sarvatīrthātmakayoḥ sarvatīrthātmakāsu

Adverb -sarvatīrthātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria