Declension table of ?sarvatīrthātmaka

Deva

NeuterSingularDualPlural
Nominativesarvatīrthātmakam sarvatīrthātmake sarvatīrthātmakāni
Vocativesarvatīrthātmaka sarvatīrthātmake sarvatīrthātmakāni
Accusativesarvatīrthātmakam sarvatīrthātmake sarvatīrthātmakāni
Instrumentalsarvatīrthātmakena sarvatīrthātmakābhyām sarvatīrthātmakaiḥ
Dativesarvatīrthātmakāya sarvatīrthātmakābhyām sarvatīrthātmakebhyaḥ
Ablativesarvatīrthātmakāt sarvatīrthātmakābhyām sarvatīrthātmakebhyaḥ
Genitivesarvatīrthātmakasya sarvatīrthātmakayoḥ sarvatīrthātmakānām
Locativesarvatīrthātmake sarvatīrthātmakayoḥ sarvatīrthātmakeṣu

Compound sarvatīrthātmaka -

Adverb -sarvatīrthātmakam -sarvatīrthātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria