Declension table of ?sarvatīkṣṇa

Deva

NeuterSingularDualPlural
Nominativesarvatīkṣṇam sarvatīkṣṇe sarvatīkṣṇāni
Vocativesarvatīkṣṇa sarvatīkṣṇe sarvatīkṣṇāni
Accusativesarvatīkṣṇam sarvatīkṣṇe sarvatīkṣṇāni
Instrumentalsarvatīkṣṇena sarvatīkṣṇābhyām sarvatīkṣṇaiḥ
Dativesarvatīkṣṇāya sarvatīkṣṇābhyām sarvatīkṣṇebhyaḥ
Ablativesarvatīkṣṇāt sarvatīkṣṇābhyām sarvatīkṣṇebhyaḥ
Genitivesarvatīkṣṇasya sarvatīkṣṇayoḥ sarvatīkṣṇānām
Locativesarvatīkṣṇe sarvatīkṣṇayoḥ sarvatīkṣṇeṣu

Compound sarvatīkṣṇa -

Adverb -sarvatīkṣṇam -sarvatīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria