Declension table of ?sarvathāviṣayā

Deva

FeminineSingularDualPlural
Nominativesarvathāviṣayā sarvathāviṣaye sarvathāviṣayāḥ
Vocativesarvathāviṣaye sarvathāviṣaye sarvathāviṣayāḥ
Accusativesarvathāviṣayām sarvathāviṣaye sarvathāviṣayāḥ
Instrumentalsarvathāviṣayayā sarvathāviṣayābhyām sarvathāviṣayābhiḥ
Dativesarvathāviṣayāyai sarvathāviṣayābhyām sarvathāviṣayābhyaḥ
Ablativesarvathāviṣayāyāḥ sarvathāviṣayābhyām sarvathāviṣayābhyaḥ
Genitivesarvathāviṣayāyāḥ sarvathāviṣayayoḥ sarvathāviṣayāṇām
Locativesarvathāviṣayāyām sarvathāviṣayayoḥ sarvathāviṣayāsu

Adverb -sarvathāviṣayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria