Declension table of ?sarvataścakṣus

Deva

NeuterSingularDualPlural
Nominativesarvataścakṣuḥ sarvataścakṣuṣī sarvataścakṣūṃṣi
Vocativesarvataścakṣuḥ sarvataścakṣuṣī sarvataścakṣūṃṣi
Accusativesarvataścakṣuḥ sarvataścakṣuṣī sarvataścakṣūṃṣi
Instrumentalsarvataścakṣuṣā sarvataścakṣurbhyām sarvataścakṣurbhiḥ
Dativesarvataścakṣuṣe sarvataścakṣurbhyām sarvataścakṣurbhyaḥ
Ablativesarvataścakṣuṣaḥ sarvataścakṣurbhyām sarvataścakṣurbhyaḥ
Genitivesarvataścakṣuṣaḥ sarvataścakṣuṣoḥ sarvataścakṣuṣām
Locativesarvataścakṣuṣi sarvataścakṣuṣoḥ sarvataścakṣuḥṣu

Compound sarvataścakṣus -

Adverb -sarvataścakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria