Declension table of ?sarvatathāgatavyavalokana

Deva

MasculineSingularDualPlural
Nominativesarvatathāgatavyavalokanaḥ sarvatathāgatavyavalokanau sarvatathāgatavyavalokanāḥ
Vocativesarvatathāgatavyavalokana sarvatathāgatavyavalokanau sarvatathāgatavyavalokanāḥ
Accusativesarvatathāgatavyavalokanam sarvatathāgatavyavalokanau sarvatathāgatavyavalokanān
Instrumentalsarvatathāgatavyavalokanena sarvatathāgatavyavalokanābhyām sarvatathāgatavyavalokanaiḥ sarvatathāgatavyavalokanebhiḥ
Dativesarvatathāgatavyavalokanāya sarvatathāgatavyavalokanābhyām sarvatathāgatavyavalokanebhyaḥ
Ablativesarvatathāgatavyavalokanāt sarvatathāgatavyavalokanābhyām sarvatathāgatavyavalokanebhyaḥ
Genitivesarvatathāgatavyavalokanasya sarvatathāgatavyavalokanayoḥ sarvatathāgatavyavalokanānām
Locativesarvatathāgatavyavalokane sarvatathāgatavyavalokanayoḥ sarvatathāgatavyavalokaneṣu

Compound sarvatathāgatavyavalokana -

Adverb -sarvatathāgatavyavalokanam -sarvatathāgatavyavalokanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria