Declension table of ?sarvatathāgatasantoṣaṇī

Deva

FeminineSingularDualPlural
Nominativesarvatathāgatasantoṣaṇī sarvatathāgatasantoṣaṇyau sarvatathāgatasantoṣaṇyaḥ
Vocativesarvatathāgatasantoṣaṇi sarvatathāgatasantoṣaṇyau sarvatathāgatasantoṣaṇyaḥ
Accusativesarvatathāgatasantoṣaṇīm sarvatathāgatasantoṣaṇyau sarvatathāgatasantoṣaṇīḥ
Instrumentalsarvatathāgatasantoṣaṇyā sarvatathāgatasantoṣaṇībhyām sarvatathāgatasantoṣaṇībhiḥ
Dativesarvatathāgatasantoṣaṇyai sarvatathāgatasantoṣaṇībhyām sarvatathāgatasantoṣaṇībhyaḥ
Ablativesarvatathāgatasantoṣaṇyāḥ sarvatathāgatasantoṣaṇībhyām sarvatathāgatasantoṣaṇībhyaḥ
Genitivesarvatathāgatasantoṣaṇyāḥ sarvatathāgatasantoṣaṇyoḥ sarvatathāgatasantoṣaṇīnām
Locativesarvatathāgatasantoṣaṇyām sarvatathāgatasantoṣaṇyoḥ sarvatathāgatasantoṣaṇīṣu

Compound sarvatathāgatasantoṣaṇi - sarvatathāgatasantoṣaṇī -

Adverb -sarvatathāgatasantoṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria