Declension table of ?sarvatathāgatadharmavāṅniṣprapañcajñānamudrā

Deva

FeminineSingularDualPlural
Nominativesarvatathāgatadharmavāṅniṣprapañcajñānamudrā sarvatathāgatadharmavāṅniṣprapañcajñānamudre sarvatathāgatadharmavāṅniṣprapañcajñānamudrāḥ
Vocativesarvatathāgatadharmavāṅniṣprapañcajñānamudre sarvatathāgatadharmavāṅniṣprapañcajñānamudre sarvatathāgatadharmavāṅniṣprapañcajñānamudrāḥ
Accusativesarvatathāgatadharmavāṅniṣprapañcajñānamudrām sarvatathāgatadharmavāṅniṣprapañcajñānamudre sarvatathāgatadharmavāṅniṣprapañcajñānamudrāḥ
Instrumentalsarvatathāgatadharmavāṅniṣprapañcajñānamudrayā sarvatathāgatadharmavāṅniṣprapañcajñānamudrābhyām sarvatathāgatadharmavāṅniṣprapañcajñānamudrābhiḥ
Dativesarvatathāgatadharmavāṅniṣprapañcajñānamudrāyai sarvatathāgatadharmavāṅniṣprapañcajñānamudrābhyām sarvatathāgatadharmavāṅniṣprapañcajñānamudrābhyaḥ
Ablativesarvatathāgatadharmavāṅniṣprapañcajñānamudrāyāḥ sarvatathāgatadharmavāṅniṣprapañcajñānamudrābhyām sarvatathāgatadharmavāṅniṣprapañcajñānamudrābhyaḥ
Genitivesarvatathāgatadharmavāṅniṣprapañcajñānamudrāyāḥ sarvatathāgatadharmavāṅniṣprapañcajñānamudrayoḥ sarvatathāgatadharmavāṅniṣprapañcajñānamudrāṇām
Locativesarvatathāgatadharmavāṅniṣprapañcajñānamudrāyām sarvatathāgatadharmavāṅniṣprapañcajñānamudrayoḥ sarvatathāgatadharmavāṅniṣprapañcajñānamudrāsu

Adverb -sarvatathāgatadharmavāṅniṣprapañcajñānamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria