Declension table of ?sarvatathāgatabandhanajñānamudrā

Deva

FeminineSingularDualPlural
Nominativesarvatathāgatabandhanajñānamudrā sarvatathāgatabandhanajñānamudre sarvatathāgatabandhanajñānamudrāḥ
Vocativesarvatathāgatabandhanajñānamudre sarvatathāgatabandhanajñānamudre sarvatathāgatabandhanajñānamudrāḥ
Accusativesarvatathāgatabandhanajñānamudrām sarvatathāgatabandhanajñānamudre sarvatathāgatabandhanajñānamudrāḥ
Instrumentalsarvatathāgatabandhanajñānamudrayā sarvatathāgatabandhanajñānamudrābhyām sarvatathāgatabandhanajñānamudrābhiḥ
Dativesarvatathāgatabandhanajñānamudrāyai sarvatathāgatabandhanajñānamudrābhyām sarvatathāgatabandhanajñānamudrābhyaḥ
Ablativesarvatathāgatabandhanajñānamudrāyāḥ sarvatathāgatabandhanajñānamudrābhyām sarvatathāgatabandhanajñānamudrābhyaḥ
Genitivesarvatathāgatabandhanajñānamudrāyāḥ sarvatathāgatabandhanajñānamudrayoḥ sarvatathāgatabandhanajñānamudrāṇām
Locativesarvatathāgatabandhanajñānamudrāyām sarvatathāgatabandhanajñānamudrayoḥ sarvatathāgatabandhanajñānamudrāsu

Adverb -sarvatathāgatabandhanajñānamudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria