Declension table of ?sarvatathāgatākarṣaṇī

Deva

FeminineSingularDualPlural
Nominativesarvatathāgatākarṣaṇī sarvatathāgatākarṣaṇyau sarvatathāgatākarṣaṇyaḥ
Vocativesarvatathāgatākarṣaṇi sarvatathāgatākarṣaṇyau sarvatathāgatākarṣaṇyaḥ
Accusativesarvatathāgatākarṣaṇīm sarvatathāgatākarṣaṇyau sarvatathāgatākarṣaṇīḥ
Instrumentalsarvatathāgatākarṣaṇyā sarvatathāgatākarṣaṇībhyām sarvatathāgatākarṣaṇībhiḥ
Dativesarvatathāgatākarṣaṇyai sarvatathāgatākarṣaṇībhyām sarvatathāgatākarṣaṇībhyaḥ
Ablativesarvatathāgatākarṣaṇyāḥ sarvatathāgatākarṣaṇībhyām sarvatathāgatākarṣaṇībhyaḥ
Genitivesarvatathāgatākarṣaṇyāḥ sarvatathāgatākarṣaṇyoḥ sarvatathāgatākarṣaṇīnām
Locativesarvatathāgatākarṣaṇyām sarvatathāgatākarṣaṇyoḥ sarvatathāgatākarṣaṇīṣu

Compound sarvatathāgatākarṣaṇi - sarvatathāgatākarṣaṇī -

Adverb -sarvatathāgatākarṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria