Declension table of ?sarvatanū_ā

Deva

FeminineSingularDualPlural
Nominativesarvatanū_ā sarvatanū_e sarvatanū_āḥ
Vocativesarvatanū_e sarvatanū_e sarvatanū_āḥ
Accusativesarvatanū_ām sarvatanū_e sarvatanū_āḥ
Instrumentalsarvatanū_ayā sarvatanū_ābhyām sarvatanū_ābhiḥ
Dativesarvatanū_āyai sarvatanū_ābhyām sarvatanū_ābhyaḥ
Ablativesarvatanū_āyāḥ sarvatanū_ābhyām sarvatanū_ābhyaḥ
Genitivesarvatanū_āyāḥ sarvatanū_ayoḥ sarvatanū_ānām
Locativesarvatanū_āyām sarvatanū_ayoḥ sarvatanū_āsu

Adverb -sarvatanū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria