Declension table of sarvatanū

Deva

MasculineSingularDualPlural
Nominativesarvatanūḥ sarvatanvā sarvatanvaḥ
Vocativesarvatanu sarvatanvā sarvatanvaḥ
Accusativesarvatanvam sarvatanvā sarvatanvaḥ
Instrumentalsarvatanvā sarvatanūbhyām sarvatanūbhiḥ
Dativesarvatanve sarvatanūbhyām sarvatanūbhyaḥ
Ablativesarvatanvaḥ sarvatanūbhyām sarvatanūbhyaḥ
Genitivesarvatanvaḥ sarvatanvoḥ sarvatanūnām
Locativesarvatanvi sarvatanvoḥ sarvatanūṣu

Compound sarvatanū -

Adverb -sarvatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria