Declension table of sarvatanu

Deva

NeuterSingularDualPlural
Nominativesarvatanu sarvatanunī sarvatanūni
Vocativesarvatanu sarvatanunī sarvatanūni
Accusativesarvatanu sarvatanunī sarvatanūni
Instrumentalsarvatanunā sarvatanubhyām sarvatanubhiḥ
Dativesarvatanune sarvatanubhyām sarvatanubhyaḥ
Ablativesarvatanunaḥ sarvatanubhyām sarvatanubhyaḥ
Genitivesarvatanunaḥ sarvatanunoḥ sarvatanūnām
Locativesarvatanuni sarvatanunoḥ sarvatanuṣu

Compound sarvatanu -

Adverb -sarvatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria