Declension table of ?sarvatantrasiddhānta

Deva

MasculineSingularDualPlural
Nominativesarvatantrasiddhāntaḥ sarvatantrasiddhāntau sarvatantrasiddhāntāḥ
Vocativesarvatantrasiddhānta sarvatantrasiddhāntau sarvatantrasiddhāntāḥ
Accusativesarvatantrasiddhāntam sarvatantrasiddhāntau sarvatantrasiddhāntān
Instrumentalsarvatantrasiddhāntena sarvatantrasiddhāntābhyām sarvatantrasiddhāntaiḥ sarvatantrasiddhāntebhiḥ
Dativesarvatantrasiddhāntāya sarvatantrasiddhāntābhyām sarvatantrasiddhāntebhyaḥ
Ablativesarvatantrasiddhāntāt sarvatantrasiddhāntābhyām sarvatantrasiddhāntebhyaḥ
Genitivesarvatantrasiddhāntasya sarvatantrasiddhāntayoḥ sarvatantrasiddhāntānām
Locativesarvatantrasiddhānte sarvatantrasiddhāntayoḥ sarvatantrasiddhānteṣu

Compound sarvatantrasiddhānta -

Adverb -sarvatantrasiddhāntam -sarvatantrasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria