Declension table of ?sarvatantramaya

Deva

NeuterSingularDualPlural
Nominativesarvatantramayam sarvatantramaye sarvatantramayāṇi
Vocativesarvatantramaya sarvatantramaye sarvatantramayāṇi
Accusativesarvatantramayam sarvatantramaye sarvatantramayāṇi
Instrumentalsarvatantramayeṇa sarvatantramayābhyām sarvatantramayaiḥ
Dativesarvatantramayāya sarvatantramayābhyām sarvatantramayebhyaḥ
Ablativesarvatantramayāt sarvatantramayābhyām sarvatantramayebhyaḥ
Genitivesarvatantramayasya sarvatantramayayoḥ sarvatantramayāṇām
Locativesarvatantramaye sarvatantramayayoḥ sarvatantramayeṣu

Compound sarvatantramaya -

Adverb -sarvatantramayam -sarvatantramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria