Declension table of ?sarvatamonuda

Deva

MasculineSingularDualPlural
Nominativesarvatamonudaḥ sarvatamonudau sarvatamonudāḥ
Vocativesarvatamonuda sarvatamonudau sarvatamonudāḥ
Accusativesarvatamonudam sarvatamonudau sarvatamonudān
Instrumentalsarvatamonudena sarvatamonudābhyām sarvatamonudaiḥ sarvatamonudebhiḥ
Dativesarvatamonudāya sarvatamonudābhyām sarvatamonudebhyaḥ
Ablativesarvatamonudāt sarvatamonudābhyām sarvatamonudebhyaḥ
Genitivesarvatamonudasya sarvatamonudayoḥ sarvatamonudānām
Locativesarvatamonude sarvatamonudayoḥ sarvatamonudeṣu

Compound sarvatamonuda -

Adverb -sarvatamonudam -sarvatamonudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria