Declension table of ?sarvatāpana

Deva

NeuterSingularDualPlural
Nominativesarvatāpanam sarvatāpane sarvatāpanāni
Vocativesarvatāpana sarvatāpane sarvatāpanāni
Accusativesarvatāpanam sarvatāpane sarvatāpanāni
Instrumentalsarvatāpanena sarvatāpanābhyām sarvatāpanaiḥ
Dativesarvatāpanāya sarvatāpanābhyām sarvatāpanebhyaḥ
Ablativesarvatāpanāt sarvatāpanābhyām sarvatāpanebhyaḥ
Genitivesarvatāpanasya sarvatāpanayoḥ sarvatāpanānām
Locativesarvatāpane sarvatāpanayoḥ sarvatāpaneṣu

Compound sarvatāpana -

Adverb -sarvatāpanam -sarvatāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria