Declension table of ?sarvataḥśubhā

Deva

FeminineSingularDualPlural
Nominativesarvataḥśubhā sarvataḥśubhe sarvataḥśubhāḥ
Vocativesarvataḥśubhe sarvataḥśubhe sarvataḥśubhāḥ
Accusativesarvataḥśubhām sarvataḥśubhe sarvataḥśubhāḥ
Instrumentalsarvataḥśubhayā sarvataḥśubhābhyām sarvataḥśubhābhiḥ
Dativesarvataḥśubhāyai sarvataḥśubhābhyām sarvataḥśubhābhyaḥ
Ablativesarvataḥśubhāyāḥ sarvataḥśubhābhyām sarvataḥśubhābhyaḥ
Genitivesarvataḥśubhāyāḥ sarvataḥśubhayoḥ sarvataḥśubhānām
Locativesarvataḥśubhāyām sarvataḥśubhayoḥ sarvataḥśubhāsu

Adverb -sarvataḥśubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria