Declension table of ?sarvataḥśrutimat

Deva

MasculineSingularDualPlural
Nominativesarvataḥśrutimān sarvataḥśrutimantau sarvataḥśrutimantaḥ
Vocativesarvataḥśrutiman sarvataḥśrutimantau sarvataḥśrutimantaḥ
Accusativesarvataḥśrutimantam sarvataḥśrutimantau sarvataḥśrutimataḥ
Instrumentalsarvataḥśrutimatā sarvataḥśrutimadbhyām sarvataḥśrutimadbhiḥ
Dativesarvataḥśrutimate sarvataḥśrutimadbhyām sarvataḥśrutimadbhyaḥ
Ablativesarvataḥśrutimataḥ sarvataḥśrutimadbhyām sarvataḥśrutimadbhyaḥ
Genitivesarvataḥśrutimataḥ sarvataḥśrutimatoḥ sarvataḥśrutimatām
Locativesarvataḥśrutimati sarvataḥśrutimatoḥ sarvataḥśrutimatsu

Compound sarvataḥśrutimat -

Adverb -sarvataḥśrutimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria