Declension table of ?sarvataḥsarvendriyaśakti

Deva

MasculineSingularDualPlural
Nominativesarvataḥsarvendriyaśaktiḥ sarvataḥsarvendriyaśaktī sarvataḥsarvendriyaśaktayaḥ
Vocativesarvataḥsarvendriyaśakte sarvataḥsarvendriyaśaktī sarvataḥsarvendriyaśaktayaḥ
Accusativesarvataḥsarvendriyaśaktim sarvataḥsarvendriyaśaktī sarvataḥsarvendriyaśaktīn
Instrumentalsarvataḥsarvendriyaśaktinā sarvataḥsarvendriyaśaktibhyām sarvataḥsarvendriyaśaktibhiḥ
Dativesarvataḥsarvendriyaśaktaye sarvataḥsarvendriyaśaktibhyām sarvataḥsarvendriyaśaktibhyaḥ
Ablativesarvataḥsarvendriyaśakteḥ sarvataḥsarvendriyaśaktibhyām sarvataḥsarvendriyaśaktibhyaḥ
Genitivesarvataḥsarvendriyaśakteḥ sarvataḥsarvendriyaśaktyoḥ sarvataḥsarvendriyaśaktīnām
Locativesarvataḥsarvendriyaśaktau sarvataḥsarvendriyaśaktyoḥ sarvataḥsarvendriyaśaktiṣu

Compound sarvataḥsarvendriyaśakti -

Adverb -sarvataḥsarvendriyaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria