Declension table of ?sarvasvarita

Deva

NeuterSingularDualPlural
Nominativesarvasvaritam sarvasvarite sarvasvaritāni
Vocativesarvasvarita sarvasvarite sarvasvaritāni
Accusativesarvasvaritam sarvasvarite sarvasvaritāni
Instrumentalsarvasvaritena sarvasvaritābhyām sarvasvaritaiḥ
Dativesarvasvaritāya sarvasvaritābhyām sarvasvaritebhyaḥ
Ablativesarvasvaritāt sarvasvaritābhyām sarvasvaritebhyaḥ
Genitivesarvasvaritasya sarvasvaritayoḥ sarvasvaritānām
Locativesarvasvarite sarvasvaritayoḥ sarvasvariteṣu

Compound sarvasvarita -

Adverb -sarvasvaritam -sarvasvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria