Declension table of ?sarvasvarahasya

Deva

NeuterSingularDualPlural
Nominativesarvasvarahasyam sarvasvarahasye sarvasvarahasyāni
Vocativesarvasvarahasya sarvasvarahasye sarvasvarahasyāni
Accusativesarvasvarahasyam sarvasvarahasye sarvasvarahasyāni
Instrumentalsarvasvarahasyena sarvasvarahasyābhyām sarvasvarahasyaiḥ
Dativesarvasvarahasyāya sarvasvarahasyābhyām sarvasvarahasyebhyaḥ
Ablativesarvasvarahasyāt sarvasvarahasyābhyām sarvasvarahasyebhyaḥ
Genitivesarvasvarahasyasya sarvasvarahasyayoḥ sarvasvarahasyānām
Locativesarvasvarahasye sarvasvarahasyayoḥ sarvasvarahasyeṣu

Compound sarvasvarahasya -

Adverb -sarvasvarahasyam -sarvasvarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria