Declension table of ?sarvasvarṇamayī

Deva

FeminineSingularDualPlural
Nominativesarvasvarṇamayī sarvasvarṇamayyau sarvasvarṇamayyaḥ
Vocativesarvasvarṇamayi sarvasvarṇamayyau sarvasvarṇamayyaḥ
Accusativesarvasvarṇamayīm sarvasvarṇamayyau sarvasvarṇamayīḥ
Instrumentalsarvasvarṇamayyā sarvasvarṇamayībhyām sarvasvarṇamayībhiḥ
Dativesarvasvarṇamayyai sarvasvarṇamayībhyām sarvasvarṇamayībhyaḥ
Ablativesarvasvarṇamayyāḥ sarvasvarṇamayībhyām sarvasvarṇamayībhyaḥ
Genitivesarvasvarṇamayyāḥ sarvasvarṇamayyoḥ sarvasvarṇamayīnām
Locativesarvasvarṇamayyām sarvasvarṇamayyoḥ sarvasvarṇamayīṣu

Compound sarvasvarṇamayi - sarvasvarṇamayī -

Adverb -sarvasvarṇamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria