Declension table of ?sarvasvarṇamaya

Deva

NeuterSingularDualPlural
Nominativesarvasvarṇamayam sarvasvarṇamaye sarvasvarṇamayāni
Vocativesarvasvarṇamaya sarvasvarṇamaye sarvasvarṇamayāni
Accusativesarvasvarṇamayam sarvasvarṇamaye sarvasvarṇamayāni
Instrumentalsarvasvarṇamayena sarvasvarṇamayābhyām sarvasvarṇamayaiḥ
Dativesarvasvarṇamayāya sarvasvarṇamayābhyām sarvasvarṇamayebhyaḥ
Ablativesarvasvarṇamayāt sarvasvarṇamayābhyām sarvasvarṇamayebhyaḥ
Genitivesarvasvarṇamayasya sarvasvarṇamayayoḥ sarvasvarṇamayānām
Locativesarvasvarṇamaye sarvasvarṇamayayoḥ sarvasvarṇamayeṣu

Compound sarvasvarṇamaya -

Adverb -sarvasvarṇamayam -sarvasvarṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria