Declension table of ?sarvasvarṇamaya

Deva

MasculineSingularDualPlural
Nominativesarvasvarṇamayaḥ sarvasvarṇamayau sarvasvarṇamayāḥ
Vocativesarvasvarṇamaya sarvasvarṇamayau sarvasvarṇamayāḥ
Accusativesarvasvarṇamayam sarvasvarṇamayau sarvasvarṇamayān
Instrumentalsarvasvarṇamayena sarvasvarṇamayābhyām sarvasvarṇamayaiḥ sarvasvarṇamayebhiḥ
Dativesarvasvarṇamayāya sarvasvarṇamayābhyām sarvasvarṇamayebhyaḥ
Ablativesarvasvarṇamayāt sarvasvarṇamayābhyām sarvasvarṇamayebhyaḥ
Genitivesarvasvarṇamayasya sarvasvarṇamayayoḥ sarvasvarṇamayānām
Locativesarvasvarṇamaye sarvasvarṇamayayoḥ sarvasvarṇamayeṣu

Compound sarvasvarṇamaya -

Adverb -sarvasvarṇamayam -sarvasvarṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria