Declension table of ?sarvasvaharaṇa

Deva

NeuterSingularDualPlural
Nominativesarvasvaharaṇam sarvasvaharaṇe sarvasvaharaṇāni
Vocativesarvasvaharaṇa sarvasvaharaṇe sarvasvaharaṇāni
Accusativesarvasvaharaṇam sarvasvaharaṇe sarvasvaharaṇāni
Instrumentalsarvasvaharaṇena sarvasvaharaṇābhyām sarvasvaharaṇaiḥ
Dativesarvasvaharaṇāya sarvasvaharaṇābhyām sarvasvaharaṇebhyaḥ
Ablativesarvasvaharaṇāt sarvasvaharaṇābhyām sarvasvaharaṇebhyaḥ
Genitivesarvasvaharaṇasya sarvasvaharaṇayoḥ sarvasvaharaṇānām
Locativesarvasvaharaṇe sarvasvaharaṇayoḥ sarvasvaharaṇeṣu

Compound sarvasvaharaṇa -

Adverb -sarvasvaharaṇam -sarvasvaharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria