Declension table of ?sarvasvadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativesarvasvadakṣiṇā sarvasvadakṣiṇe sarvasvadakṣiṇāḥ
Vocativesarvasvadakṣiṇe sarvasvadakṣiṇe sarvasvadakṣiṇāḥ
Accusativesarvasvadakṣiṇām sarvasvadakṣiṇe sarvasvadakṣiṇāḥ
Instrumentalsarvasvadakṣiṇayā sarvasvadakṣiṇābhyām sarvasvadakṣiṇābhiḥ
Dativesarvasvadakṣiṇāyai sarvasvadakṣiṇābhyām sarvasvadakṣiṇābhyaḥ
Ablativesarvasvadakṣiṇāyāḥ sarvasvadakṣiṇābhyām sarvasvadakṣiṇābhyaḥ
Genitivesarvasvadakṣiṇāyāḥ sarvasvadakṣiṇayoḥ sarvasvadakṣiṇānām
Locativesarvasvadakṣiṇāyām sarvasvadakṣiṇayoḥ sarvasvadakṣiṇāsu

Adverb -sarvasvadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria