Declension table of ?sarvasvadaṇḍā

Deva

FeminineSingularDualPlural
Nominativesarvasvadaṇḍā sarvasvadaṇḍe sarvasvadaṇḍāḥ
Vocativesarvasvadaṇḍe sarvasvadaṇḍe sarvasvadaṇḍāḥ
Accusativesarvasvadaṇḍām sarvasvadaṇḍe sarvasvadaṇḍāḥ
Instrumentalsarvasvadaṇḍayā sarvasvadaṇḍābhyām sarvasvadaṇḍābhiḥ
Dativesarvasvadaṇḍāyai sarvasvadaṇḍābhyām sarvasvadaṇḍābhyaḥ
Ablativesarvasvadaṇḍāyāḥ sarvasvadaṇḍābhyām sarvasvadaṇḍābhyaḥ
Genitivesarvasvadaṇḍāyāḥ sarvasvadaṇḍayoḥ sarvasvadaṇḍānām
Locativesarvasvadaṇḍāyām sarvasvadaṇḍayoḥ sarvasvadaṇḍāsu

Adverb -sarvasvadaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria