Declension table of ?sarvasvadaṇḍa

Deva

NeuterSingularDualPlural
Nominativesarvasvadaṇḍam sarvasvadaṇḍe sarvasvadaṇḍāni
Vocativesarvasvadaṇḍa sarvasvadaṇḍe sarvasvadaṇḍāni
Accusativesarvasvadaṇḍam sarvasvadaṇḍe sarvasvadaṇḍāni
Instrumentalsarvasvadaṇḍena sarvasvadaṇḍābhyām sarvasvadaṇḍaiḥ
Dativesarvasvadaṇḍāya sarvasvadaṇḍābhyām sarvasvadaṇḍebhyaḥ
Ablativesarvasvadaṇḍāt sarvasvadaṇḍābhyām sarvasvadaṇḍebhyaḥ
Genitivesarvasvadaṇḍasya sarvasvadaṇḍayoḥ sarvasvadaṇḍānām
Locativesarvasvadaṇḍe sarvasvadaṇḍayoḥ sarvasvadaṇḍeṣu

Compound sarvasvadaṇḍa -

Adverb -sarvasvadaṇḍam -sarvasvadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria