Declension table of ?sarvasvadaṇḍa

Deva

MasculineSingularDualPlural
Nominativesarvasvadaṇḍaḥ sarvasvadaṇḍau sarvasvadaṇḍāḥ
Vocativesarvasvadaṇḍa sarvasvadaṇḍau sarvasvadaṇḍāḥ
Accusativesarvasvadaṇḍam sarvasvadaṇḍau sarvasvadaṇḍān
Instrumentalsarvasvadaṇḍena sarvasvadaṇḍābhyām sarvasvadaṇḍaiḥ sarvasvadaṇḍebhiḥ
Dativesarvasvadaṇḍāya sarvasvadaṇḍābhyām sarvasvadaṇḍebhyaḥ
Ablativesarvasvadaṇḍāt sarvasvadaṇḍābhyām sarvasvadaṇḍebhyaḥ
Genitivesarvasvadaṇḍasya sarvasvadaṇḍayoḥ sarvasvadaṇḍānām
Locativesarvasvadaṇḍe sarvasvadaṇḍayoḥ sarvasvadaṇḍeṣu

Compound sarvasvadaṇḍa -

Adverb -sarvasvadaṇḍam -sarvasvadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria