Declension table of ?sarvasvāmiguṇopeta

Deva

NeuterSingularDualPlural
Nominativesarvasvāmiguṇopetam sarvasvāmiguṇopete sarvasvāmiguṇopetāni
Vocativesarvasvāmiguṇopeta sarvasvāmiguṇopete sarvasvāmiguṇopetāni
Accusativesarvasvāmiguṇopetam sarvasvāmiguṇopete sarvasvāmiguṇopetāni
Instrumentalsarvasvāmiguṇopetena sarvasvāmiguṇopetābhyām sarvasvāmiguṇopetaiḥ
Dativesarvasvāmiguṇopetāya sarvasvāmiguṇopetābhyām sarvasvāmiguṇopetebhyaḥ
Ablativesarvasvāmiguṇopetāt sarvasvāmiguṇopetābhyām sarvasvāmiguṇopetebhyaḥ
Genitivesarvasvāmiguṇopetasya sarvasvāmiguṇopetayoḥ sarvasvāmiguṇopetānām
Locativesarvasvāmiguṇopete sarvasvāmiguṇopetayoḥ sarvasvāmiguṇopeteṣu

Compound sarvasvāmiguṇopeta -

Adverb -sarvasvāmiguṇopetam -sarvasvāmiguṇopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria