Declension table of ?sarvasvāmiguṇopeta

Deva

MasculineSingularDualPlural
Nominativesarvasvāmiguṇopetaḥ sarvasvāmiguṇopetau sarvasvāmiguṇopetāḥ
Vocativesarvasvāmiguṇopeta sarvasvāmiguṇopetau sarvasvāmiguṇopetāḥ
Accusativesarvasvāmiguṇopetam sarvasvāmiguṇopetau sarvasvāmiguṇopetān
Instrumentalsarvasvāmiguṇopetena sarvasvāmiguṇopetābhyām sarvasvāmiguṇopetaiḥ sarvasvāmiguṇopetebhiḥ
Dativesarvasvāmiguṇopetāya sarvasvāmiguṇopetābhyām sarvasvāmiguṇopetebhyaḥ
Ablativesarvasvāmiguṇopetāt sarvasvāmiguṇopetābhyām sarvasvāmiguṇopetebhyaḥ
Genitivesarvasvāmiguṇopetasya sarvasvāmiguṇopetayoḥ sarvasvāmiguṇopetānām
Locativesarvasvāmiguṇopete sarvasvāmiguṇopetayoḥ sarvasvāmiguṇopeteṣu

Compound sarvasvāmiguṇopeta -

Adverb -sarvasvāmiguṇopetam -sarvasvāmiguṇopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria